Lyrics Madhava Murari - Rasa

Madhava Murari - Rasa
Song information On this page you can read the lyrics of the song Madhava Murari , by -Rasa
Song from the album: Saffron Blue
In the genre:Нью-эйдж
Release date:07.05.2007
Song language:Latvian
Record label:NER Music Publishing & Allemande

Select which language to translate into:

Madhava Murari
Radhe Shyam, Shyama Shyam
Radhe Shyam, Shyama Shyam
jaya mādhava madana murārī
jaya keśava kali-mala-hārī
jaya mādhava madana murārī
jaya keśava kali-mala-hārī
Radhe Shyam, Shyama Shyam
Radhe Shyam, Shyama Shyam
sundara kundala naina viśāla, gale sohe vaijantī-mālā
yā chavi kī balihārī
jaya mādhava madana murārī, jaya keśava kali-mala-hārī
Radhe Shyam, Shyama Shyam
Radhe Shyam, Shyama Shyam
kabahūń luta luta dadhi khāyo, kabahūń madhu-vana rāsa racāyo
nācata vipina-vihārī
jaya mādhava madana murārī
jaya keśava kali-mala-hārī
Radhe Shyam, Shyama Shyam
Radhe Shyam, Shyama Shyam
nācata vipina-vihārī
Radhe Shyam, Shyama Shyam
Radhe Shyam, Shyama Shyam
nācata vipina-vihārī
Radhe Shyam, Shyama Shyam
Radhe Shyam, Shyama Shyam

Share the lyrics:

Write what you think about the lyrics!

Other songs by the artist: